B 64-3 Gītāsāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 64/3
Title: Gītāsāra
Dimensions: 19.5 x 8.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1495
Remarks:
Reel No. B 64-3 Inventory No. 39244
Title Gītāsāra
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.5 x 8.5 cm
Folios 9
Lines per Folio 8
Foliation figures in both-hands middle margin of the verso
Illustrations a flower on 1r, 1v, 9r and 9v
Date of Copying
Place of Copying
Owner / Deliverer
Place of Deposit NAK
Accession No. 1/1495
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīsarasvatyai namaḥ ||
śrīgurucaraṇakamalebhyo namaḥ ||
oṃ namo bhagavate śrīvāsudevāyaḥ (!) ||
oṃ asya śrībhagavadgītāmālāmaṃtrasya bhagavan ṛṣir<ref name="ftn1">Name of the god is missing inbetween words bhavān and ṛṣiḥ</ref> anuṣṭupchaṃdaḥ || śrīkṛṣṇaparamātmā devatā || aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣaseti (!) bījaṃ || sarvvadharmmān parityajya māmekaṃ śaraṇaṃ vrajeti śaktiḥ
ahaṃ tvāṃ sarvvapāpebhyo mokṣayiṣyāmi mā śuceti (!) kīlakaṃ ||
nainaṃ chiṃdaṃti śastrāṇi nainaṃ dahati pāvaka ity aṃguṣṭhābhyāṃ namaḥ ||
na cainaṃ kledayaṃty āpo na śoṣayati māruta ti (!) tarjjanībhyāṃ namaḥ || (fol. 1v1–2r1)
End
re janā (!) kiṃ †naravyādhāṃ† tiḥ (!) kalau malavimocani (!) ||
atyaṃtanarake †nadyorāni† gitādhyāyana (!) paśyati || 64 ||
gītā sugītā karttavyaṃ (!) kiṃ manyai (!) śāstrasaṃgrahai (!) ||
yaḥ (!) svayaṃ padmanābhasya mukhapadmātu (!) viniśrutā (!) || 65 ||
gaṃgā gītā ca gāyetrī (!) goviṃde (!) ca hṛde (!) sthite (!) ||
caturgakāraḥsaṃyuktaṃ (!) punarjanmo (!) na vidyate || 66 || (fol. 9r6-10)
Colophon
iti śrīmadbhagavadgītāsu(!)paniṣatsū (!) brahmavidyāyāṃ yogaśāstre śrīkṛṣṇaarjunasaṃvāde || gītāsāraḥ samāptaṃ (!) subhaṃ (!) bhūyāt subham (!) astu || (fol. 9r10)
Microfilm Details
Reel No. B 64/3
Date of Filming none
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fosl. 5v–6r
Catalogued by BK
Date 30-10-2007
Bibliography
<references/>