B 64-3 Gītāsāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 64/3
Title: Gītāsāra
Dimensions: 19.5 x 8.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1495
Remarks:


Reel No. B 64-3 Inventory No. 39244

Title Gītāsāra

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 8.5 cm

Folios 9

Lines per Folio 8

Foliation figures in both-hands middle margin of the verso

Illustrations a flower on 1r, 1v, 9r and 9v

Date of Copying

Place of Copying

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/1495

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||

śrīgurucaraṇakamalebhyo namaḥ ||

oṃ namo bhagavate śrīvāsudevāyaḥ (!) ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya bhagavan ṛṣir<ref name="ftn1">Name of the god is missing inbetween words bhavān and ṛṣiḥ</ref> anuṣṭupchaṃdaḥ || śrīkṛṣṇaparamātmā devatā || aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣaseti (!) bījaṃ || sarvvadharmmān parityajya māmekaṃ śaraṇaṃ vrajeti śaktiḥ

ahaṃ tvāṃ sarvvapāpebhyo mokṣayiṣyāmi mā śuceti (!) kīlakaṃ ||

nainaṃ chiṃdaṃti śastrāṇi nainaṃ dahati pāvaka ity aṃguṣṭhābhyāṃ namaḥ ||

na cainaṃ kledayaṃty āpo na śoṣayati māruta ti (!) tarjjanībhyāṃ namaḥ || (fol. 1v1–2r1)

End

re janā (!) kiṃ †naravyādhāṃ† tiḥ (!) kalau malavimocani (!) ||

atyaṃtanarake †nadyorāni† gitādhyāyana (!) paśyati || 64 ||

gītā sugītā karttavyaṃ (!) kiṃ manyai (!) śāstrasaṃgrahai (!) ||

yaḥ (!) svayaṃ padmanābhasya mukhapadmātu (!) viniśrutā (!) || 65 ||

gaṃgā gītā ca gāyetrī (!) goviṃde (!) ca hṛde (!) sthite (!) ||

caturgakāraḥsaṃyuktaṃ (!) punarjanmo (!) na vidyate || 66 || (fol. 9r6-10)

Colophon

iti śrīmadbhagavadgītāsu(!)paniṣatsū (!) brahmavidyāyāṃ yogaśāstre śrīkṛṣṇaarjunasaṃvāde || gītāsāraḥ samāptaṃ (!) subhaṃ (!) bhūyāt subham (!) astu || (fol. 9r10)

Microfilm Details

Reel No. B 64/3

Date of Filming none

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fosl. 5v–6r

Catalogued by BK

Date 30-10-2007

Bibliography


<references/>